Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:52 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

52 tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তস্মাদ্ যিহূদীযাঃ পৰস্পৰং ৱিৱদমানা ৱক্ত্তুমাৰেভিৰে এষ ভোজনাৰ্থং স্ৱীযং পললং কথম্ অস্মভ্যং দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তস্মাদ্ যিহূদীযাঃ পরস্পরং ৱিৱদমানা ৱক্ত্তুমারেভিরে এষ ভোজনার্থং স্ৱীযং পললং কথম্ অস্মভ্যং দাস্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တသ္မာဒ် ယိဟူဒီယား ပရသ္ပရံ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ ဧၐ ဘောဇနာရ္ထံ သွီယံ ပလလံ ကထမ် အသ္မဘျံ ဒါသျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirE ESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:52
11 अन्तरसन्दर्भाः  

tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,


asmādupadeśāt punaśca yihūdīyānāṁ madhye bhinnavākyatā jātā|


tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?


tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?


tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?


tadā svargād yad bhakṣyam avārohat tad bhakṣyam ahameva yihūdīyalokāstasyaitad vākye vivadamānā vakttumārebhire


tadetthaṁ śrutvā tasya śiṣyāṇām aneke parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdṛśaṁ kaḥ śrotuṁ śakruyāt?


sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?


tadā śmaśānād utthānasya kathāṁ śrutvā kecid upāhaman, kecidavadan enāṁ kathāṁ punarapi tvattaḥ śroṣyāmaḥ|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्