Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:45 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

45 te sarvva īśvareṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ grantheṣu lipiritthamāste ato yaḥ kaścit pituḥ sakāśāt śrutvā śikṣate sa eva mama samīpam āgamiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তে সৰ্ৱ্ৱ ঈশ্ৱৰেণ শিক্ষিতা ভৱিষ্যন্তি ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিপিৰিত্থমাস্তে অতো যঃ কশ্চিৎ পিতুঃ সকাশাৎ শ্ৰুৎৱা শিক্ষতে স এৱ মম সমীপম্ আগমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তে সর্ৱ্ৱ ঈশ্ৱরেণ শিক্ষিতা ভৱিষ্যন্তি ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিপিরিত্থমাস্তে অতো যঃ কশ্চিৎ পিতুঃ সকাশাৎ শ্রুৎৱা শিক্ষতে স এৱ মম সমীপম্ আগমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တေ သရွွ ဤၑွရေဏ ၑိက္ၐိတာ ဘဝိၐျန္တိ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိပိရိတ္ထမာသ္တေ အတော ယး ကၑ္စိတ် ပိတုး သကာၑာတ် ၑြုတွာ ၑိက္ၐတေ သ ဧဝ မမ သမီပမ် အာဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAM granthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvA zikSatE sa Eva mama samIpam AgamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:45
24 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|


etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|


sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|


anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;


mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kopi mamāntikam āgantuṁ na śaknoti|


aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||


tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|


bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|


"yato hetostaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā parameśvareṇedaṁ kathitaṁ, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ manaḥsu ca tān lekhiṣyāmi ca,


aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्