Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:41 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

41 ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अहं मानुषेभ्यः सत्कारं न गृह्लामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অহং মানুষেভ্যঃ সৎকাৰং ন গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অহং মানুষেভ্যঃ সৎকারং ন গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အဟံ မာနုၐေဘျး သတ္ကာရံ န ဂၖဟ္လာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 ahaM mAnuSEbhyaH satkAraM na gRhlAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:41
12 अन्तरसन्दर्भाः  

yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|


mānuṣādahaṁ sākṣyaṁ nopekṣe tathāpi yūyaṁ yathā paritrayadhve tadartham idaṁ vākyaṁ vadāmi|


tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|


ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?


ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|


yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|


ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|


yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|


vayaṁ khrīṣṭasya preritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhye mṛdubhāvā bhūtvāvarttāmahi|


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्