Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অহং যুষ্মানতিযথাৰ্থং ৱদামি যদা মৃতা ঈশ্ৱৰপুত্ৰস্য নিনাদং শ্ৰোষ্যন্তি যে চ শ্ৰোষ্যন্তি তে সজীৱা ভৱিষ্যন্তি সময এতাদৃশ আযাতি ৱৰম্ ইদানীমপ্যুপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অহং যুষ্মানতিযথার্থং ৱদামি যদা মৃতা ঈশ্ৱরপুত্রস্য নিনাদং শ্রোষ্যন্তি যে চ শ্রোষ্যন্তি তে সজীৱা ভৱিষ্যন্তি সময এতাদৃশ আযাতি ৱরম্ ইদানীমপ্যুপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ ယဒါ မၖတာ ဤၑွရပုတြသျ နိနာဒံ ၑြောၐျန္တိ ယေ စ ၑြောၐျန္တိ တေ သဇီဝါ ဘဝိၐျန္တိ သမယ ဧတာဒၖၑ အာယာတိ ဝရမ် ဣဒါနီမပျုပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:25
19 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|


kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|


tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|


nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|


tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|


kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate ; yata etādṛśo bhatkān pitā ceṣṭate|


vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|


etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|


tadetthaṁ śrutvā tasya śiṣyāṇām aneke parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdṛśaṁ kaḥ śrotuṁ śakruyāt?


yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|


yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|


tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?


tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|


purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim


tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,


aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्