Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati ; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পিতা পুত্ৰে স্নেহং কৰোতি তস্মাৎ স্ৱযং যদ্যৎ কৰ্ম্ম কৰোতি তৎসৰ্ৱ্ৱং পুত্ৰং দৰ্শযতি ; যথা চ যুষ্মাকং আশ্চৰ্য্যজ্ঞানং জনিষ্যতে তদৰ্থম্ ইতোপি মহাকৰ্ম্ম তং দৰ্শযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পিতা পুত্রে স্নেহং করোতি তস্মাৎ স্ৱযং যদ্যৎ কর্ম্ম করোতি তৎসর্ৱ্ৱং পুত্রং দর্শযতি ; যথা চ যুষ্মাকং আশ্চর্য্যজ্ঞানং জনিষ্যতে তদর্থম্ ইতোপি মহাকর্ম্ম তং দর্শযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပိတာ ပုတြေ သ္နေဟံ ကရောတိ တသ္မာတ် သွယံ ယဒျတ် ကရ္မ္မ ကရောတိ တတ္သရွွံ ပုတြံ ဒရ္ၑယတိ ; ယထာ စ ယုၐ္မာကံ အာၑ္စရျျဇ္ဉာနံ ဇနိၐျတေ တဒရ္ထမ် ဣတောပိ မဟာကရ္မ္မ တံ ဒရ္ၑယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:20
17 अन्तरसन्दर्भाः  

pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|


etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|


anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,


pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|


kopi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ kroḍastho'dvitīyaḥ putrastaṁ prakāśayat|


yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ teṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?


ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano mayi viśvasiti sohamiva karmmāṇi kariṣyati varaṁ tatopi mahākarmmāṇi kariṣyati yato hetorahaṁ pituḥ samīpaṁ gacchāmi|


adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|


yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|


pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|


vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|


ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|


tasmād ye satkarmmāṇi kṛtavantasta utthāya āyuḥ prāpsyanti ye ca kukarmāṇi kṛtavantasta utthāya daṇḍaṁ prāpsyanti|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्