Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততো যীশুৰৱদদ্ ঈশ্ৱৰস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তৰ্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততো যীশুরৱদদ্ ঈশ্ৱরস্য যদ্দানং তৎকীদৃক্ পানীযং পাতুং মহ্যং দেহি য ইত্থং ৎৱাং যাচতে স ৱা ক ইতি চেদজ্ঞাস্যথাস্তর্হি তমযাচিষ্যথাঃ স চ তুভ্যমমৃতং তোযমদাস্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတော ယီၑုရဝဒဒ် ဤၑွရသျ ယဒ္ဒါနံ တတ္ကီဒၖက် ပါနီယံ ပါတုံ မဟျံ ဒေဟိ ယ ဣတ္ထံ တွာံ ယာစတေ သ ဝါ က ဣတိ စေဒဇ္ဉာသျထာသ္တရှိ တမယာစိၐျထား သ စ တုဘျမမၖတံ တောယမဒါသျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:10
49 अन्तरसन्दर्भाः  

tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


yīśuravadad ahameva jīvanarūpaṁ bhakṣyaṁ yo jano mama sannidhim āgacchati sa jātu kṣudhārtto na bhaviṣyati, tathā yo jano māṁ pratyeti sa jātu tṛṣārtto na bhaviṣyati|


yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam|


tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdāniveśane tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gaveṣayan pṛccha;


ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?


yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


yataste'nucarata ātmikād acalāt labdhaṁ toyaṁ papuḥ so'calaḥ khrīṣṭaeva|


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


ya ekakṛtvo dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmano'ṁśino jātā


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya toyaṁ vināmūlyaṁ dāsyāmi|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|


yataḥ siṁhāsanādhiṣṭhānakārī meṣaśāvakastān cārayiṣyati, amṛtatoyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvaro'pi teṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्