Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 মাংসাদ্ যৎ জাযতে তন্ মাংসমেৱ তথাত্মনো যো জাযতে স আত্মৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 মাংসাদ্ যৎ জাযতে তন্ মাংসমেৱ তথাত্মনো যো জাযতে স আত্মৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 မာံသာဒ် ယတ် ဇာယတေ တန် မာံသမေဝ တထာတ္မနော ယော ဇာယတေ သ အာတ္မဲဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 mAMsAd yat jAyatE tan mAMsamEva tathAtmanO yO jAyatE sa Atmaiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:6
25 अन्तरसन्दर्भाः  

teṣāṁ janiḥ śoṇitānna śārīrikābhilāṣānna mānavānāmicchāto na kintvīśvarādabhavat|


yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|


yato mayi, arthato mama śarīre, kimapyuttamaṁ na vasati, etad ahaṁ jānāmi; mamecchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhane samartho na bhavāmi|


asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|


yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|


yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|


mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|


tena ca yūyam ahastakṛtatvakchedenārthato yena śārīrapāpānāṁ vigrasatyajyate tena khrīṣṭasya tvakchedena chinnatvaco jātā


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्