Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং অভিষিক্তো ন ভৱামি কিন্তু তদগ্ৰে প্ৰেষিতোস্মি যামিমাং কথাং কথিতৱানাহং তত্ৰ যূযং সৰ্ৱ্ৱে সাক্ষিণঃ স্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং অভিষিক্তো ন ভৱামি কিন্তু তদগ্রে প্রেষিতোস্মি যামিমাং কথাং কথিতৱানাহং তত্র যূযং সর্ৱ্ৱে সাক্ষিণঃ স্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ အဘိၐိက္တော န ဘဝါမိ ကိန္တု တဒဂြေ ပြေၐိတောသ္မိ ယာမိမာံ ကထာံ ကထိတဝါနာဟံ တတြ ယူယံ သရွွေ သာက္ၐိဏး သ္ထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:28
12 अन्तरसन्दर्भाः  

parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||


ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|


tadā sa svīkṛtavān nāpahnūtavān nāham abhiṣikta ityaṅgīkṛtavān|


tadā sovadat| parameśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntare vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyo bhaviṣyadvādī likhitavān soham|


tadā te'pṛcchan yadi nābhiṣiktosi eliyosi na sa bhaviṣyadvādyapi nāsi ca, tarhi lokān majjayasi kutaḥ?


sa matpaścād āgatopi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mocayitumapi nāhaṁ yogyosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्