Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে গুৰো যৰ্দ্দননদ্যাঃ পাৰে ভৱতা সাৰ্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্ৰদদাৎ পশ্যতু সোপি মজ্জযতি সৰ্ৱ্ৱে তস্য সমীপং যান্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে গুরো যর্দ্দননদ্যাঃ পারে ভৱতা সার্দ্ধং য আসীৎ যস্মিংশ্চ ভৱান্ সাক্ষ্যং প্রদদাৎ পশ্যতু সোপি মজ্জযতি সর্ৱ্ৱে তস্য সমীপং যান্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဂုရော ယရ္ဒ္ဒနနဒျား ပါရေ ဘဝတာ သာရ္ဒ္ဓံ ယ အာသီတ် ယသ္မိံၑ္စ ဘဝါန် သာက္ၐျံ ပြဒဒါတ် ပၑျတု သောပိ မဇ္ဇယတိ သရွွေ တသျ သမီပံ ယာန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:26
23 अन्तरसन्दर्भाः  

haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|


kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru


tato yohanapi pracāryya sākṣyamidaṁ dattavān yo mama paścād āgamiṣyati sa matto gurutaraḥ; yato matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa eṣaḥ|


tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,


jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|


yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|


tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāśceṣṭā vṛthā jātāḥ, iti kiṁ yūyaṁ na budhyadhve? paśyata sarvve lokāstasya paścādvarttinobhavan|


yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|


yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,


phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya


etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|


yuṣmābhi ryohanaṁ prati lokeṣu preriteṣu sa satyakathāyāṁ sākṣyamadadāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्