Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 কিন্তু যীশুৰীশ্ৱৰস্যাভিষিক্তঃ সুত এৱেতি যথা যূযং ৱিশ্ৱসিথ ৱিশ্ৱস্য চ তস্য নাম্না পৰমাযুঃ প্ৰাপ্নুথ তদৰ্থম্ এতানি সৰ্ৱ্ৱাণ্যলিখ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 কিন্তু যীশুরীশ্ৱরস্যাভিষিক্তঃ সুত এৱেতি যথা যূযং ৱিশ্ৱসিথ ৱিশ্ৱস্য চ তস্য নাম্না পরমাযুঃ প্রাপ্নুথ তদর্থম্ এতানি সর্ৱ্ৱাণ্যলিখ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ကိန္တု ယီၑုရီၑွရသျာဘိၐိက္တး သုတ ဧဝေတိ ယထာ ယူယံ ဝိၑွသိထ ဝိၑွသျ စ တသျ နာမ္နာ ပရမာယုး ပြာပ္နုထ တဒရ္ထမ် ဧတာနိ သရွွာဏျလိချန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:31
36 अन्तरसन्दर्भाः  

yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|


tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate|


tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|


tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


yo janastenaḥ sa kevalaṁ stainyabadhavināśān karttumeva samāyāti kintvaham āyu rdātum arthāt bāhūlyena tadeva dātum āgaccham|


yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|


tadā thomā avadat, he mama prabho he madīśvara|


ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati,yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|


yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti|


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


yastasmin viśvasiti sa tasya nāmnā pāpānmukto bhaviṣyati tasmin sarvve bhaviṣyadvādinopi etādṛśaṁ sākṣyaṁ dadati|


imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|


itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?


tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇena sākaṁ yadi pratyeṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyemi|


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|


yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्