Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dṛṣṭvā hṛṣṭā abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দৰ্শিতৱান্, ততঃ শিষ্যাঃ প্ৰভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইত্যুক্ত্ৱা নিজহস্তং কুক্ষিঞ্চ দর্শিতৱান্, ততঃ শিষ্যাঃ প্রভুং দৃষ্ট্ৱা হৃষ্টা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတျုက္တွာ နိဇဟသ္တံ ကုက္ၐိဉ္စ ဒရ္ၑိတဝါန်, တတး ၑိၐျား ပြဘုံ ဒၖၐ္ဋွာ ဟၖၐ္ဋာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:20
9 अन्तरसन्दर्भाः  

tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagato lokā ānandiṣyanti; yūyaṁ śokākulā bhaviṣyatha kintu śokāt paraṁ ānandayuktā bhaviṣyatha|


tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|


paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|


ato vayaṁ prabhūm apaśyāmeti vākye'nyaśiṣyairukte sovadat, tasya hastayo rlauhakīlakānāṁ cihnaṁ na vilokya taccihnam aṅgulyā na spṛṣṭvā tasya kukṣau hastaṁ nāropya cāhaṁ na viśvasiṣyāmi|


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्