Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 paścād dhāvitvā śimonpitarāya yīśoḥ priyatamaśiṣyāya cedam akathayat, lokāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পশ্চাদ্ ধাৱিৎৱা শিমোন্পিতৰায যীশোঃ প্ৰিযতমশিষ্যায চেদম্ অকথযৎ, লোকাঃ শ্মশানাৎ প্ৰভুং নীৎৱা কুত্ৰাস্থাপযন্ তদ্ ৱক্তুং ন শক্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পশ্চাদ্ ধাৱিৎৱা শিমোন্পিতরায যীশোঃ প্রিযতমশিষ্যায চেদম্ অকথযৎ, লোকাঃ শ্মশানাৎ প্রভুং নীৎৱা কুত্রাস্থাপযন্ তদ্ ৱক্তুং ন শক্নোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပၑ္စာဒ် ဓာဝိတွာ ၑိမောန္ပိတရာယ ယီၑေား ပြိယတမၑိၐျာယ စေဒမ် အကထယတ်, လောကား ၑ္မၑာနာတ် ပြဘုံ နီတွာ ကုတြာသ္ထာပယန် တဒ် ဝက္တုံ န ၑက္နောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:2
9 अन्तरसन्दर्भाः  

tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|


tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,


tau pṛṣṭavantau he nāri kuto rodiṣi? sāvadat lokā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|


tadā yīśustām apṛcchat he nāri kuto rodiṣi? kaṁ vā mṛgayase? tataḥ sā tam udyānasevakaṁ jñātvā vyāharat, he maheccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi|


yataḥ śmaśānāt sa utthāpayitavya etasya dharmmapustakavacanasya bhāvaṁ te tadā voddhuṁ nāśankuvan|


yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ


yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|


tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्