Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु एनं दूरीकुरु, एनं दूरीकुरु, एनं क्रुशे विध, इति कथां कथयित्वा ते रवितुम् आरभन्त; तदा पीलातः कथितवान् युष्माकं राजानं किं क्रुशे वेधिष्यामि? प्रधानयाजका उत्तरम् अवदन् कैसरं विना कोपि राजास्माकं नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু এনং দূৰীকুৰু, এনং দূৰীকুৰু, এনং ক্ৰুশে ৱিধ, ইতি কথাং কথযিৎৱা তে ৰৱিতুম্ আৰভন্ত; তদা পীলাতঃ কথিতৱান্ যুষ্মাকং ৰাজানং কিং ক্ৰুশে ৱেধিষ্যামি? প্ৰধানযাজকা উত্তৰম্ অৱদন্ কৈসৰং ৱিনা কোপি ৰাজাস্মাকং নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু এনং দূরীকুরু, এনং দূরীকুরু, এনং ক্রুশে ৱিধ, ইতি কথাং কথযিৎৱা তে রৱিতুম্ আরভন্ত; তদা পীলাতঃ কথিতৱান্ যুষ্মাকং রাজানং কিং ক্রুশে ৱেধিষ্যামি? প্রধানযাজকা উত্তরম্ অৱদন্ কৈসরং ৱিনা কোপি রাজাস্মাকং নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ဧနံ ဒူရီကုရု, ဧနံ ဒူရီကုရု, ဧနံ ကြုၑေ ဝိဓ, ဣတိ ကထာံ ကထယိတွာ တေ ရဝိတုမ် အာရဘန္တ; တဒါ ပီလာတး ကထိတဝါန် ယုၐ္မာကံ ရာဇာနံ ကိံ ကြုၑေ ဝေဓိၐျာမိ? ပြဓာနယာဇကာ ဥတ္တရမ် အဝဒန် ကဲသရံ ဝိနာ ကောပိ ရာဇာသ္မာကံ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:15
9 अन्तरसन्दर्भाः  

ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu|


iti hetoste proccairekadā procuḥ, enaṁ dūrīkṛtya barabbānāmānaṁ mocaya|


tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|


tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|


prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|


tataḥ sarvve lokāḥ paścādgāminaḥ santa enaṁ durīkuruteti vākyam uccairavadan|


tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्