Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 এতাং কথাং শ্ৰুৎৱা পীলাতো যীশুং বহিৰানীয নিস্তাৰোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্ৰহৰাৎ পূৰ্ৱ্ৱং প্ৰস্তৰবন্ধননাম্নি স্থানে ঽৰ্থাৎ ইব্ৰীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচাৰাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 এতাং কথাং শ্রুৎৱা পীলাতো যীশুং বহিরানীয নিস্তারোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্রহরাৎ পূর্ৱ্ৱং প্রস্তরবন্ধননাম্নি স্থানে ঽর্থাৎ ইব্রীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচারাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဧတာံ ကထာံ ၑြုတွာ ပီလာတော ယီၑုံ ဗဟိရာနီယ နိသ္တာရောတ္သဝသျ အာသာဒနဒိနသျ ဒွိတီယပြဟရာတ် ပူရွွံ ပြသ္တရဗန္ဓနနာမ္နိ သ္ထာနေ 'ရ္ထာတ် ဣဗြီယဘာၐယာ ယဒ် ဂဗ္ဗိထာ ကထျတေ တသ္မိန် သ္ထာနေ ဝိစာရာသန ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:13
16 अन्तरसन्दर्भाः  

aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|


tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta|


tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|


sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta|


pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ


tasminnagare meṣanāmno dvārasya samīpe ibrīyabhāṣayā baithesdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|


tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्