Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তদনন্তৰং পীলাতঃ পুনৰপি তদ্ ৰাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং ৰাজা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তদনন্তরং পীলাতঃ পুনরপি তদ্ রাজগৃহং গৎৱা যীশুমাহূয পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং রাজা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တဒနန္တရံ ပီလာတး ပုနရပိ တဒ် ရာဇဂၖဟံ ဂတွာ ယီၑုမာဟူယ ပၖၐ္ဋဝါန် တွံ ကိံ ယိဟူဒီယာနာံ ရာဇာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:33
25 अन्तरसन्दर्भाः  

anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|


anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|


tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|


iti śāstrīyavacanānusāreṇa yīśurekaṁ yuvagarddabhaṁ prāpya taduparyyārohat|


yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|


tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|


he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|


tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi|


san punarapi rājagṛha āgatya yīśuṁ pṛṣṭavān tvaṁ kutratyo lokaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|


aparaṁ sarvveṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭo yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkṛtavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्