Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা সৈন্যগণঃ সেনাপতি ৰ্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুৰস্য সমীপং প্ৰথমম্ অনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা সৈন্যগণঃ সেনাপতি র্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুরস্য সমীপং প্রথমম্ অনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သဲနျဂဏး သေနာပတိ ရျိဟူဒီယာနာံ ပဒါတယၑ္စ ယီၑုံ ဃၖတွာ ဗဒ္ဓွာ ဟာနန္နာမ္နး ကိယဖား ၑွၑုရသျ သမီပံ ပြထမမ် အနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:12
17 अन्तरसन्दर्भाः  

anantaraṁ te manujā yīśuṁ dhṛtvā yatrādhyāpakaprāñcaḥ pariṣadaṁ kurvvanta upāviśan tatra kiyaphānāाmakamahāyājakasyāntikaṁ ninyuḥ|


taṁ badvvā nītvā pantīyapīlātākhyādhipe samarpayāmāsuḥ|


anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|


aparañca yasmin sthāne pradhānayājakā upādhyāyāḥ prācīnalokāśca mahāyājakena saha sadasi sthitāstasmin sthāne mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|


atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|


atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā


tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|


kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā senāpatirāsīt


teṣu taṁ hantumudyateेṣu yirūśālamnagare mahānupadravo jāta iti vārttāyāṁ sahasrasenāpateḥ karṇagocarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni senāpatigaṇañca gṛhītvā javenāgatavān|


paulasya durgānayanasamaye sa tasmai sahasrasenāpataye kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyate? sa tamapṛcchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?


tasmād atīva bhinnavākyatve sati te paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasenāpatiḥ senāgaṇaṁ tatsthānaṁ yātuṁ sabhāto balāt paulaṁ dhṛtvā durgaṁ netañcājñāpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्