Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে পিত ৰ্জগতো নিৰ্ম্মাণাৎ পূৰ্ৱ্ৱং মযি স্নেহং কৃৎৱা যং মহিমানং দত্তৱান্ মম তং মহিমানং যথা তে পশ্যন্তি তদৰ্থং যাল্লোকান্ মহ্যং দত্তৱান্ অহং যত্ৰ তিষ্ঠামি তেপি যথা তত্ৰ তিষ্ঠন্তি মমৈষা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে পিত র্জগতো নির্ম্মাণাৎ পূর্ৱ্ৱং মযি স্নেহং কৃৎৱা যং মহিমানং দত্তৱান্ মম তং মহিমানং যথা তে পশ্যন্তি তদর্থং যাল্লোকান্ মহ্যং দত্তৱান্ অহং যত্র তিষ্ঠামি তেপি যথা তত্র তিষ্ঠন্তি মমৈষা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ပိတ ရ္ဇဂတော နိရ္မ္မာဏာတ် ပူရွွံ မယိ သ္နေဟံ ကၖတွာ ယံ မဟိမာနံ ဒတ္တဝါန် မမ တံ မဟိမာနံ ယထာ တေ ပၑျန္တိ တဒရ္ထံ ယာလ္လောကာန် မဟျံ ဒတ္တဝါန် အဟံ ယတြ တိၐ္ဌာမိ တေပိ ယထာ တတြ တိၐ္ဌန္တိ မမဲၐာ ဝါဉ္ဆာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:24
30 अन्तरसन्दर्भाः  

tadānīṁ tasya prabhustamuvāca, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karomi, tvaṁ svaprabhoḥ sukhasya bhāgī bhava|


tena tasya prabhustamavocat, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karomi, tvaṁ nijaprabhoḥ sukhasya bhāgī bhava|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


aparamahaṁ nūtnagostanīrasaṁ na pāsyāmi, tāvat gostanīphalarasaṁ punaḥ kadāpi na pāsyāmi|


yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|


tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakeाpi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|


yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ neṣyāmi, tato yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|


tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti


ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


sa yān yān lokān mahyamadadāt teṣāmekamapi na hārayitvā śeṣadine sarvvānaham utthāpayāmi idaṁ matprerayituḥ piturabhimataṁ|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|


idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|


vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


aparañca śarīrād dūre pravastuṁ prabhoḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|


dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|


aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्