Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 17:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तवोपदेशं तेभ्योऽददां जगता सह यथा मम सम्बन्धो नास्ति तथा जजता सह तेषामपि सम्बन्धाभावाज् जगतो लोकास्तान् ऋतीयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱোপদেশং তেভ্যোঽদদাং জগতা সহ যথা মম সম্বন্ধো নাস্তি তথা জজতা সহ তেষামপি সম্বন্ধাভাৱাজ্ জগতো লোকাস্তান্ ঋতীযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝေါပဒေၑံ တေဘျော'ဒဒါံ ဇဂတာ သဟ ယထာ မမ သမ္ဗန္ဓော နာသ္တိ တထာ ဇဇတာ သဟ တေၐာမပိ သမ္ဗန္ဓာဘာဝါဇ် ဇဂတော လောကာသ္တာန် ၒတီယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 17:14
15 अन्तरसन्दर्भाः  

tadā yīśuravadat yena kaṁsenāhaṁ pāsyāmi tenāvaśyaṁ yuvāmapi pāsyathaḥ, yena majjanena cāhaṁ majjiyye tatra yuvāmapi majjiṣyethe|


ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|


mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|


jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|


tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|


pāpātmato jāto yaḥ kābil svabhrātaraṁ hatavān tatsadṛśairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|


he mama bhrātaraḥ, saṁsāro yadi yuṣmān dveṣṭi tarhi tad āścaryyaṁ na manyadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्