Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যদি যূযং প্ৰচূৰফলৱন্তো ভৱথ তৰ্হি তদ্ৱাৰা মম পিতু ৰ্মহিমা প্ৰকাশিষ্যতে তথা যূযং মম শিষ্যা ইতি পৰিক্ষাযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যদি যূযং প্রচূরফলৱন্তো ভৱথ তর্হি তদ্ৱারা মম পিতু র্মহিমা প্রকাশিষ্যতে তথা যূযং মম শিষ্যা ইতি পরিক্ষাযিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယဒိ ယူယံ ပြစူရဖလဝန္တော ဘဝထ တရှိ တဒွါရာ မမ ပိတု ရ္မဟိမာ ပြကာၑိၐျတေ တထာ ယူယံ မမ ၑိၐျာ ဣတိ ပရိက္ၐာယိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:8
19 अन्तरसन्दर्भाः  

yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|


mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|


ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|


tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti|


ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|


vinītiṁ śucitvaṁ gṛhiṇītvaṁ saujanyaṁ svāminighnañcādiśeyustathā tvayā kathyatāṁ|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्