Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 দাসঃ প্ৰভো ৰ্মহান্ ন ভৱতি মমৈতৎ পূৰ্ৱ্ৱীযং ৱাক্যং স্মৰত; তে যদি মামেৱাতাডযন্ তৰ্হি যুষ্মানপি তাডযিষ্যন্তি, যদি মম ৱাক্যং গৃহ্লন্তি তৰ্হি যুষ্মাকমপি ৱাক্যং গ্ৰহীষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 দাসঃ প্রভো র্মহান্ ন ভৱতি মমৈতৎ পূর্ৱ্ৱীযং ৱাক্যং স্মরত; তে যদি মামেৱাতাডযন্ তর্হি যুষ্মানপি তাডযিষ্যন্তি, যদি মম ৱাক্যং গৃহ্লন্তি তর্হি যুষ্মাকমপি ৱাক্যং গ্রহীষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဒါသး ပြဘော ရ္မဟာန် န ဘဝတိ မမဲတတ် ပူရွွီယံ ဝါကျံ သ္မရတ; တေ ယဒိ မာမေဝါတာဍယန် တရှိ ယုၐ္မာနပိ တာဍယိၐျန္တိ, ယဒိ မမ ဝါကျံ ဂၖဟ္လန္တိ တရှိ ယုၐ္မာကမပိ ဝါကျံ ဂြဟီၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:20
22 अन्तरसन्दर्भाः  

tadā yīśuravadat yena kaṁsenāhaṁ pāsyāmi tenāvaśyaṁ yuvāmapi pāsyathaḥ, yena majjanena cāhaṁ majjiyye tatra yuvāmapi majjiṣyethe|


tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|


guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|


tato yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatolayan|


sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|


tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|


tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|


ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate|


tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|


vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|


te yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavanto 'smān dūrīkṛtavantaśca, ta īśvarāya na rocante sarvveṣāṁ mānavānāṁ vipakṣā bhavanti ca;


parantu yāvanto lokāḥ khrīṣṭena yīśuneśvarabhaktim ācaritum icchanti teṣāṁ sarvveṣām upadravo bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्