Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অহং পিতৰি প্ৰেম কৰোমি তথা পিতু ৰ্ৱিধিৱৎ কৰ্ম্মাণি কৰোমীতি যেন জগতো লোকা জানন্তি তদৰ্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অহং পিতরি প্রেম করোমি তথা পিতু র্ৱিধিৱৎ কর্ম্মাণি করোমীতি যেন জগতো লোকা জানন্তি তদর্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အဟံ ပိတရိ ပြေမ ကရောမိ တထာ ပိတု ရွိဓိဝတ် ကရ္မ္မာဏိ ကရောမီတိ ယေန ဇဂတော လောကာ ဇာနန္တိ တဒရ္ထမ် ဥတ္တိၐ္ဌတ ဝယံ သ္ထာနာဒသ္မာဒ် ဂစ္ဆာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:31
17 अन्तरसन्दर्भाः  

tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


uttiṣṭhata, vayaṁ yāmaḥ, yo māṁ parakareṣu masarpayiṣyati, paśyata, sa samīpamāyāti|


kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|


sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|


yato hetorahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadeṣṭavyañca iti matprerayitā pitā māmājñāpayat|


nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|


pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|


tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?


yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


itthaṁ naramūrttim āśritya namratāṁ svīkṛtya mṛtyorarthataḥ kruśīyamṛtyoreva bhogāyājñāgrāhī babhūva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्