Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততো মযা পিতুঃ সমীপে প্ৰাৰ্থিতে পিতা নিৰন্তৰং যুষ্মাভিঃ সাৰ্দ্ধং স্থাতুম্ ইতৰমেকং সহাযম্ অৰ্থাৎ সত্যমযম্ আত্মানং যুষ্মাকং নিকটং প্ৰেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততো মযা পিতুঃ সমীপে প্রার্থিতে পিতা নিরন্তরং যুষ্মাভিঃ সার্দ্ধং স্থাতুম্ ইতরমেকং সহাযম্ অর্থাৎ সত্যমযম্ আত্মানং যুষ্মাকং নিকটং প্রেষযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတော မယာ ပိတုး သမီပေ ပြာရ္ထိတေ ပိတာ နိရန္တရံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထာတုမ် ဣတရမေကံ သဟာယမ် အရ္ထာတ် သတျမယမ် အာတ္မာနံ ယုၐ္မာကံ နိကဋံ ပြေၐယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:16
31 अन्तरसन्दर्भाः  

paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


yadi mama nāmnā yat kiñcid yācadhve tarhi tadahaṁ sādhayiṣyāmi|


ahaṁ yuṣmān anāthān kṛtvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|


kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|


tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|


tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|


kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|


anantaraṁ teṣāṁ sabhāṁ kṛtvā ityājñāpayat, yūyaṁ yirūśālamo'nyatra gamanamakṛtvā yastin pitrāṅgīkṛte mama vadanāt kathā aśṛṇuta tatprāptim apekṣya tiṣṭhata|


tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|


itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|


bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|


aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|


aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|


satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्