Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মনোদুঃখিনো মা ভূত; ঈশ্ৱৰে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মনোদুঃখিনো মা ভূত; ঈশ্ৱরে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မနောဒုးခိနော မာ ဘူတ; ဤၑွရေ ဝိၑွသိတ မယိ စ ဝိၑွသိတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:1
37 अन्तरसन्दर्भाः  

yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?


sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|


tadā yīśuruccaiḥkāram akathayad yo jano mayi viśvasiti sa kevale mayi viśvasitīti na, sa matprerake'pi viśvasiti|


ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|


pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|


te pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdṛśam ācariṣyanti|


kintu mayoktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhena pūrṇānyabhavan|


yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|


prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi


prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्