Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 নিস্তাৰোৎসৱস্য কিঞ্চিৎকালাৎ পূৰ্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকৰ্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুৰাপ্ৰথমাদ্ যেষু জগৎপ্ৰৱাসিষ্ৱাত্মীযলোকেষ প্ৰেম কৰোতি স্ম তেষু শেষং যাৱৎ প্ৰেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 নিস্তারোৎসৱস্য কিঞ্চিৎকালাৎ পূর্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকর্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুরাপ্রথমাদ্ যেষু জগৎপ্রৱাসিষ্ৱাত্মীযলোকেষ প্রেম করোতি স্ম তেষু শেষং যাৱৎ প্রেম কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 နိသ္တာရောတ္သဝသျ ကိဉ္စိတ္ကာလာတ် ပူရွွံ ပၖထိဝျား ပိတုး သမီပဂမနသျ သမယး သန္နိကရ္ၐောဘူဒ် ဣတိ ဇ္ဉာတွာ ယီၑုရာပြထမာဒ် ယေၐု ဇဂတ္ပြဝါသိၐွာတ္မီယလောကေၐ ပြေမ ကရောတိ သ္မ တေၐု ၑေၐံ ယာဝတ် ပြေမ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:1
44 अन्तरसन्दर्भाः  

tataḥ śiṣyānupāgatya gaditavān, sāmprataṁ śayānāḥ kiṁ viśrāmyatha? paśyata, samaya upāsthāt, manujasutaḥ pāpināṁ kareṣu samarpyate|


paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|


anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|


anantaraṁ yihūdīyānāṁ nistārotsave nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavo janā grāmebhyo yirūśālam nagaram āgacchan,


tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|


kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|


yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,


yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|


ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayoktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyapreṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yato mama pitā mattopi mahān|


ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|


ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|


yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|


ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|


svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


tadanantaraṁ yihūdiyānāṁ nistārotsave nikaṭamāgate yīśu ryirūśālam nagaram āgacchat|


tasmin samaya nistārotsavanāmni yihūdīyānāma utsava upasthite


tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|


tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|


aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|


aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|


yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


aparaṁ yuṣmākam ekaiko jano yat pratyāśāpūraṇārthaṁ śeṣaṁ yāvat tameva yatnaṁ prakāśayedityaham icchāmi|


ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्