Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:47 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

47 mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 মম কথাং শ্ৰুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তৰ্হি তমহং দোষিণং ন কৰোমি, যতো হেতো ৰ্জগতো জনানাং দোষান্ নিশ্চিতান্ কৰ্ত্তুং নাগত্য তান্ পৰিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 মম কথাং শ্রুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তর্হি তমহং দোষিণং ন করোমি, যতো হেতো র্জগতো জনানাং দোষান্ নিশ্চিতান্ কর্ত্তুং নাগত্য তান্ পরিচাতুম্ আগতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 မမ ကထာံ ၑြုတွာ ယဒိ ကၑ္စိန် န ဝိၑွသိတိ တရှိ တမဟံ ဒေါၐိဏံ န ကရောမိ, ယတော ဟေတော ရ္ဇဂတော ဇနာနာံ ဒေါၐာန် နိၑ္စိတာန် ကရ္တ္တုံ နာဂတျ တာန် ပရိစာတုမ် အာဂတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:47
13 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,


yato yuṣmānahaṁ tathyaṁ bravīmi, svarge teṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| evaṁ ye ye hāritāstān rakṣituṁ manujaputra āgacchat|


itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|


manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|


yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|


īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|


putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin , yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|


yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्