Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 yata īśvarasya praśaṁsāto mānavānāṁ praśaṁsāyāṁ te'priyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যত ঈশ্ৱৰস্য প্ৰশংসাতো মানৱানাং প্ৰশংসাযাং তেঽপ্ৰিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যত ঈশ্ৱরস্য প্রশংসাতো মানৱানাং প্রশংসাযাং তেঽপ্রিযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယတ ဤၑွရသျ ပြၑံသာတော မာနဝါနာံ ပြၑံသာယာံ တေ'ပြိယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:43
20 अन्तरसन्दर्भाः  

tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|


tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|


tataḥ sa uvāca tvamuttamo dāsaḥ svalpena viśvāsyo jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipo bhava|


kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakeाpi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|


ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?


yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|


yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|


kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


svena yaḥ praśaṁsyate sa parīkṣito nahi kintu prabhunā yaḥ praśaṁsyate sa eva parīkṣitaḥ|


vayaṁ khrīṣṭasya preritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhye mṛdubhāvā bhūtvāvarttāmahi|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्