Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যীশুৰকথাযদ্ যুষ্মাভিঃ সাৰ্দ্ধম্ অল্পদিনানি জ্যোতিৰাস্তে, যথা যুষ্মান্ অন্ধকাৰো নাচ্ছাদযতি তদৰ্থং যাৱৎকালং যুষ্মাভিঃ সাৰ্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকাৰে গচ্ছতি স কুত্ৰ যাতীতি ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যীশুরকথাযদ্ যুষ্মাভিঃ সার্দ্ধম্ অল্পদিনানি জ্যোতিরাস্তে, যথা যুষ্মান্ অন্ধকারো নাচ্ছাদযতি তদর্থং যাৱৎকালং যুষ্মাভিঃ সার্দ্ধং জ্যোতিস্তিষ্ঠতি তাৱৎকালং গচ্ছত; যো জনোঽন্ধকারে গচ্ছতি স কুত্র যাতীতি ন জানাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယီၑုရကထာယဒ် ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အလ္ပဒိနာနိ ဇျောတိရာသ္တေ, ယထာ ယုၐ္မာန် အန္ဓကာရော နာစ္ဆာဒယတိ တဒရ္ထံ ယာဝတ္ကာလံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဇျောတိသ္တိၐ္ဌတိ တာဝတ္ကာလံ ဂစ္ဆတ; ယော ဇနော'န္ဓကာရေ ဂစ္ဆတိ သ ကုတြ ယာတီတိ န ဇာနာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:35
27 अन्तरसन्दर्भाः  

nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,


kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|


yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|


ataeva yāvatkālaṁ yuṣmākaṁ nikaṭe jyotirāste tāvatkālaṁ jyotīrūpasantānā bhavituṁ jyotiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tebhyaḥ svaṁ guptavān|


yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|


kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhve kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhve yatohaṁ pituḥ samīpaṁ gacchāmi|


tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati|


ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्