Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা মৰিযম্ অৰ্দ্ধসেটকং বহুমূল্যং জটামাংসীযং তৈলম্ আনীয যীশোশ্চৰণযো ৰ্মৰ্দ্দযিৎৱা নিজকেশ ৰ্মাৰ্ষ্টুম্ আৰভত; তদা তৈলস্য পৰিমলেন গৃহম্ আমোদিতম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা মরিযম্ অর্দ্ধসেটকং বহুমূল্যং জটামাংসীযং তৈলম্ আনীয যীশোশ্চরণযো র্মর্দ্দযিৎৱা নিজকেশ র্মার্ষ্টুম্ আরভত; তদা তৈলস্য পরিমলেন গৃহম্ আমোদিতম্ অভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ မရိယမ် အရ္ဒ္ဓသေဋကံ ဗဟုမူလျံ ဇဋာမာံသီယံ တဲလမ် အာနီယ ယီၑောၑ္စရဏယော ရ္မရ္ဒ္ဒယိတွာ နိဇကေၑ ရ္မာရ္ၐ္ဋုမ် အာရဘတ; တဒါ တဲလသျ ပရိမလေန ဂၖဟမ် အာမောဒိတမ် အဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA mariyam arddhasETakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzOzcaraNayO rmarddayitvA nijakEza rmArSTum Arabhata; tadA tailasya parimalEna gRham AmOditam abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:3
16 अन्तरसन्दर्भाः  

kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|


tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt|


yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|


iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|


yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्