Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তত্ৰ তদৰ্থং ৰজন্যাং ভোজ্যে কৃতে মৰ্থা পৰ্য্যৱেষযদ্ ইলিযাসৰ্ চ তস্য সঙ্গিভিঃ সাৰ্দ্ধং ভোজনাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তত্র তদর্থং রজন্যাং ভোজ্যে কৃতে মর্থা পর্য্যৱেষযদ্ ইলিযাসর্ চ তস্য সঙ্গিভিঃ সার্দ্ধং ভোজনাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတြ တဒရ္ထံ ရဇနျာံ ဘောဇျေ ကၖတေ မရ္ထာ ပရျျဝေၐယဒ် ဣလိယာသရ် စ တသျ သင်္ဂိဘိး သာရ္ဒ္ဓံ ဘောဇနာသန ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:2
12 अन्तरसन्दर्भाः  

tato baithaniyāpure śimonākhyasya kuṣṭhino veśmani yīśau tiṣṭhati


anantaraṁ baithaniyāpuुre śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|


yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|


tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛृgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|


bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|


anantaraṁ levi rnijagṛhe tadarthaṁ mahābhojyaṁ cakāra, tadā taiḥ sahāneke karasañcāyinastadanyalokāśca bhoktumupaviviśuḥ|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्