Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:48 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

48 yadīdṛśaṁ karmma karttuṁ na vārayāmastarhi sarvve lokāstasmin viśvasiṣyanti romilokāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchetsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যদীদৃশং কৰ্ম্ম কৰ্ত্তুং ন ৱাৰযামস্তৰ্হি সৰ্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি ৰোমিলোকাশ্চাগত্যাস্মাকম্ অনযা ৰাজধান্যা সাৰ্দ্ধং ৰাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যদীদৃশং কর্ম্ম কর্ত্তুং ন ৱারযামস্তর্হি সর্ৱ্ৱে লোকাস্তস্মিন্ ৱিশ্ৱসিষ্যন্তি রোমিলোকাশ্চাগত্যাস্মাকম্ অনযা রাজধান্যা সার্দ্ধং রাজ্যম্ আছেৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယဒီဒၖၑံ ကရ္မ္မ ကရ္တ္တုံ န ဝါရယာမသ္တရှိ သရွွေ လောကာသ္တသ္မိန် ဝိၑွသိၐျန္တိ ရောမိလောကာၑ္စာဂတျာသ္မာကမ် အနယာ ရာဇဓာနျာ သာရ္ဒ္ဓံ ရာဇျမ် အာဆေတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:48
19 अन्तरसन्दर्भाः  

anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa|


tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata|


ato yat sarvvanāśakṛdghṛṇārhaṁ vastu dāniyelbhaviṣyadvadinā proktaṁ tad yadā puṇyasthāne sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)


tadā sarvvāḥ prajāḥ pratyavocan, tasya śoṇitapātāparādho'smākam asmatsantānānāñcopari bhavatu|


hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|


ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|


tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,


anena nāmnā samupadeṣṭuṁ vayaṁ kiṁ dṛḍhaṁ na nyaṣedhāma? tathāpi paśyata yūyaṁ sveṣāṁ tenopadeśene yirūśālamaṁ paripūrṇaṁ kṛtvā tasya janasya raktapātajanitāparādham asmān pratyānetuṁ ceṣṭadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्