Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 imāṁ kathāṁ kathayitvā sa proccairāhvayat, he iliyāsar bahirāgaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ইমাং কথাং কথযিৎৱা স প্ৰোচ্চৈৰাহ্ৱযৎ, হে ইলিযাসৰ্ বহিৰাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ইমাং কথাং কথযিৎৱা স প্রোচ্চৈরাহ্ৱযৎ, হে ইলিযাসর্ বহিরাগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဣမာံ ကထာံ ကထယိတွာ သ ပြောစ္စဲရာဟွယတ်, ဟေ ဣလိယာသရ် ဗဟိရာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:43
12 अन्तरसन्दर्भाः  

tasmātte'tīvabhītāḥ parasparaṁ vaktumārebhire, aho vāyuḥ sindhuścāsya nideśagrāhiṇau kīdṛgayaṁ manujaḥ|


tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādo gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mocayitvā tyajatainaṁ|


nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|


tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavo yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|


tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?


tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|


he aineya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātre sa udatiṣṭhat|


kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्