Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যত্ৰ যীশুৰতিষ্ঠৎ তত্ৰ মৰিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চৰণযোঃ পতিৎৱা ৱ্যাহৰৎ হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যত্র যীশুরতিষ্ঠৎ তত্র মরিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চরণযোঃ পতিৎৱা ৱ্যাহরৎ হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယတြ ယီၑုရတိၐ္ဌတ် တတြ မရိယမ် ဥပသ္ထာယ တံ ဒၖၐ္ဋွာ တသျ စရဏယေား ပတိတွာ ဝျာဟရတ် ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:32
10 अन्तरसन्दर्भाः  

tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|


tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,


yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|


tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?


tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|


yohanaham etāni śrutavān dṛṣṭavāṁścāsmi śrutvā dṛṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayorantike 'pataṁ|


aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|


patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्