Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yā mariyam prabhuṁ sugandhitelaina marddayitvā svakeśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rogī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যা মৰিযম্ প্ৰভুং সুগন্ধিতেলৈন মৰ্দ্দযিৎৱা স্ৱকেশৈস্তস্য চৰণৌ সমমাৰ্জৎ তস্যা ভ্ৰাতা স ইলিযাসৰ্ ৰোগী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যা মরিযম্ প্রভুং সুগন্ধিতেলৈন মর্দ্দযিৎৱা স্ৱকেশৈস্তস্য চরণৌ সমমার্জৎ তস্যা ভ্রাতা স ইলিযাসর্ রোগী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယာ မရိယမ် ပြဘုံ သုဂန္ဓိတေလဲန မရ္ဒ္ဒယိတွာ သွကေၑဲသ္တသျ စရဏော် သမမာရ္ဇတ် တသျာ ဘြာတာ သ ဣလိယာသရ် ရောဂီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:2
11 अन्तरसन्दर्भाः  

anantaraṁ baithaniyāpuुre śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|


prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?


tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|


yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|


tadā mariyam arddhaseṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśoścaraṇayo rmarddayitvā nijakeśa rmārṣṭum ārabhata; tadā tailasya parimalena gṛham āmoditam abhavat|


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|


yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्