Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্মাদ্ বহৱো যিহূদীযা মৰ্থাং মৰিযমঞ্চ ভ্যাতৃশোকাপন্নাং সান্ত্ৱযিতুং তযোঃ সমীপম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্মাদ্ বহৱো যিহূদীযা মর্থাং মরিযমঞ্চ ভ্যাতৃশোকাপন্নাং সান্ত্ৱযিতুং তযোঃ সমীপম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသ္မာဒ် ဗဟဝေါ ယိဟူဒီယာ မရ္ထာံ မရိယမဉ္စ ဘျာတၖၑောကာပန္နာံ သာန္တွယိတုံ တယေား သမီပမ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:19
28 अन्तरसन्दर्भाः  

tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|


kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|


tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,


anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|


ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|


yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?


ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|


mariyamaḥ samīpam āgatā ye yihūdīyalokāstadā yīśoretat karmmāpaśyan teṣāṁ bahavo vyaśvasan,


tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?


ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|


yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|


ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्