Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা থোমা যং দিদুমং ৱদন্তি স সঙ্গিনঃ শিষ্যান্ অৱদদ্ ৱযমপি গৎৱা তেন সাৰ্দ্ধং ম্ৰিযামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা থোমা যং দিদুমং ৱদন্তি স সঙ্গিনঃ শিষ্যান্ অৱদদ্ ৱযমপি গৎৱা তেন সার্দ্ধং ম্রিযামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ထောမာ ယံ ဒိဒုမံ ဝဒန္တိ သ သင်္ဂိနး ၑိၐျာန် အဝဒဒ် ဝယမပိ ဂတွာ တေန သာရ္ဒ္ဓံ မြိယာမဟဲ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA thOmA yaM didumaM vadanti sa sagginaH ziSyAn avadad vayamapi gatvA tEna sArddhaM mriyAmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:16
12 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,


tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvve śiṣyāścocuḥ|


mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|


tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|


mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon


kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|


tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?


tadā pitaraḥ pratyuditavān, he prabho sāmprataṁ kuto hetostava paścād gantuṁ na śaknomi? tvadarthaṁ prāṇān dātuṁ śaknomi|


tadā thomā avadat, he prabho bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?


śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|


nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्