Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 yīśustebhya imāṁ dṛṣṭāntakathām akathayat kintu tena kathitakathāyāstātparyyaṁ te nābudhyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যীশুস্তেভ্য ইমাং দৃষ্টান্তকথাম্ অকথযৎ কিন্তু তেন কথিতকথাযাস্তাৎপৰ্য্যং তে নাবুধ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যীশুস্তেভ্য ইমাং দৃষ্টান্তকথাম্ অকথযৎ কিন্তু তেন কথিতকথাযাস্তাৎপর্য্যং তে নাবুধ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယီၑုသ္တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာမ် အကထယတ် ကိန္တု တေန ကထိတကထာယာသ္တာတ္ပရျျံ တေ နာဗုဓျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:6
20 अन्तरसन्दर्भाः  

itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat|


yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|


dṛṣṭāntaṁ vinā kāmapi kathāṁ tebhyo na kathitavān paścān nirjane sa śiṣyān sarvvadṛṣṭāntārthaṁ bodhitavān|


upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|


tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|


tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?


tadetthaṁ śrutvā tasya śiṣyāṇām aneke parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdṛśaṁ kaḥ śrotuṁ śakruyāt?


no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?


kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|


yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|


prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|


kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्