Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yo dvāreṇa praviśati sa eva meṣapālakaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यो द्वारेण प्रविशति स एव मेषपालकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যো দ্ৱাৰেণ প্ৰৱিশতি স এৱ মেষপালকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যো দ্ৱারেণ প্রৱিশতি স এৱ মেষপালকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယော ဒွါရေဏ ပြဝိၑတိ သ ဧဝ မေၐပါလကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yO dvArENa pravizati sa Eva mESapAlakaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:2
25 अन्तरसन्दर्भाः  

yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|


ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,


ato yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, meṣagṛhasya dvāram ahameva|


ahameva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamane kṛtvā caraṇasthānaṁ prāpsyati|


yūyaṁ sveṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyena krītavāna tam avata,


prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava|


tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|


tena pradhānapālaka upasthite yūyam amlānaṁ gauravakirīṭaṁ lapsyadhve|


mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्