Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কশ্চিজ্জনো মম প্ৰাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমৰ্পযামি তান্ সমৰ্পযিতুং পুনৰ্গ্ৰহীতুঞ্চ মম শক্তিৰাস্তে ভাৰমিমং স্ৱপিতুঃ সকাশাৎ প্ৰাপ্তোহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কশ্চিজ্জনো মম প্রাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমর্পযামি তান্ সমর্পযিতুং পুনর্গ্রহীতুঞ্চ মম শক্তিরাস্তে ভারমিমং স্ৱপিতুঃ সকাশাৎ প্রাপ্তোহম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကၑ္စိဇ္ဇနော မမ ပြာဏာန် ဟန္တုံ န ၑက္နောတိ ကိန္တု သွယံ တာန် သမရ္ပယာမိ တာန် သမရ္ပယိတုံ ပုနရ္ဂြဟီတုဉ္စ မမ ၑက္တိရာသ္တေ ဘာရမိမံ သွပိတုး သကာၑာတ် ပြာပ္တောဟမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:18
23 अन्तरसन्दर्भाः  

ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snehaṁ karoti|


ahaṁ pitari prema karomi tathā pitu rvidhivat karmmāṇi karomīti yena jagato lokā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|


ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|


tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|


nijābhimataṁ sādhayituṁ na hi kintu prerayiturabhimataṁ sādhayituṁ svargād āgatosmi|


kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|


ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्