Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অহমেৱ সত্যো মেষপালকঃ, পিতা মাং যথা জানাতি, অহঞ্চ যথা পিতৰং জানামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অহমেৱ সত্যো মেষপালকঃ, পিতা মাং যথা জানাতি, অহঞ্চ যথা পিতরং জানামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အဟမေဝ သတျော မေၐပါလကး, ပိတာ မာံ ယထာ ဇာနာတိ, အဟဉ္စ ယထာ ပိတရံ ဇာနာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:14
23 अन्तरसन्दर्भाः  

ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


vaitanikaḥ palāyate yataḥ sa vetanārthī meṣārthaṁ na cintayati|


mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|


kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|


tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|


tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|


tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|


tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,


tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|


aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi|


tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi|


tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्