Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:48 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

48 tataḥ sovadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarormūle'sthāstadā tvāmadarśam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্ৰত্যভিজানাতি? যীশুৰৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূৰ্ৱ্ৱং যদা ৎৱমুডুম্বৰস্য তৰোৰ্মূলেঽস্থাস্তদা ৎৱামদৰ্শম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ সোৱদদ্, ভৱান্ মাং কথং প্রত্যভিজানাতি? যীশুরৱাদীৎ ফিলিপস্য আহ্ৱানাৎ পূর্ৱ্ৱং যদা ৎৱমুডুম্বরস্য তরোর্মূলেঽস্থাস্তদা ৎৱামদর্শম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး သောဝဒဒ်, ဘဝါန် မာံ ကထံ ပြတျဘိဇာနာတိ? ယီၑုရဝါဒီတ် ဖိလိပသျ အာဟွာနာတ် ပူရွွံ ယဒါ တွမုဍုမ္ဗရသျ တရောရ္မူလေ'သ္ထာသ္တဒါ တွာမဒရ္ၑမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH sOvadad, bhavAn mAM kathaM pratyabhijAnAti? yIzuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuPumbarasya tarOrmUlE'sthAstadA tvAmadarzam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:48
14 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,


tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil


baitsaidānāmni yasmin grāme pitarāndriyayorvāsa āsīt tasmin grāme tasya philipasya vasatirāsīt|


te gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan he maheccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|


tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


yīśu rnetre uttolya bahulokān svasamīpāgatān vilokya philipaṁ pṛṣṭavān eteṣāṁ bhojanāya bhojadravyāṇi vayaṁ kutra kretuṁ śakrumaḥ?


philipaḥ pratyavocat eteṣām ekaiko yadyalpam alpaṁ prāpnoti tarhi mudrāpādadviśatena krītapūpā api nyūnā bhaviṣyanti|


tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्