Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyotiḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 স জীৱনস্যাকাৰঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 স জীৱনস্যাকারঃ, তচ্চ জীৱনং মনুষ্যাণাং জ্যোতিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သ ဇီဝနသျာကာရး, တစ္စ ဇီဝနံ မနုၐျာဏာံ ဇျောတိး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:4
30 अन्तरसन्दर्भाः  

yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|


yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||


tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;


tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|


yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|


vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|


bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|


sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ|


tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate|


anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|


maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्