Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tadā te'pṛcchan tarhi ko bhavān? kiṁ eliyaḥ? sovadat na; tataste'pṛcchan tarhi bhavān sa bhaviṣyadvādī? sovadat nāhaṁ saḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা তেঽপৃচ্ছন্ তৰ্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তৰ্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা তেঽপৃচ্ছন্ তর্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তর্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ တေ'ပၖစ္ဆန် တရှိ ကော ဘဝါန်? ကိံ ဧလိယး? သောဝဒတ် န; တတသ္တေ'ပၖစ္ဆန် တရှိ ဘဝါန် သ ဘဝိၐျဒွါဒီ? သောဝဒတ် နာဟံ သး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:21
12 अन्तरसन्दर्भाः  

yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śreyaḥ, yasyāgamanasya vacanamāste so'yam eliyaḥ|


tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti|


tatra lokoḥ kathayāmāsuḥ, eṣa gālīlpradeśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|


tadā te'pṛcchan tarhi bhavān kaḥ? vayaṁ gatvā prerakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?


tadā te'pṛcchan yadi nābhiṣiktosi eliyosi na sa bhaviṣyadvādyapi nāsi ca, tarhi lokān majjayasi kutaḥ?


aparaṁ yīśoretādṛśīm āścaryyakriyāṁ dṛṣṭvā lokā mitho vaktumārebhire jagati yasyāgamanaṁ bhaviṣyati sa evāyam avaśyaṁ bhaviṣyadvakttā|


etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्