Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মূসাদ্ৱাৰা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্ৰহঃ সত্যৎৱঞ্চ যীশুখ্ৰীষ্টদ্ৱাৰা সমুপাতিষ্ঠতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মূসাদ্ৱারা ৱ্যৱস্থা দত্তা কিন্ত্ৱনুগ্রহঃ সত্যৎৱঞ্চ যীশুখ্রীষ্টদ্ৱারা সমুপাতিষ্ঠতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မူသာဒွါရာ ဝျဝသ္ထာ ဒတ္တာ ကိန္တွနုဂြဟး သတျတွဉ္စ ယီၑုခြီၐ္ဋဒွါရာ သမုပါတိၐ္ဌတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:17
37 अन्तरसन्दर्भाः  

sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin , yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?


mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|


mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|


taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|


mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|


yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|


īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|


ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|


aparaṁ vyavasthānusāreṇa prāyaśaḥ sarvvāṇi rudhireṇa pariṣkriyante rudhirapātaṁ vinā pāpamocanaṁ na bhavati ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्