Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্ৰভোৰিচ্ছাতো ৱযং যদি জীৱামস্তৰ্হ্যেতৎ কৰ্ম্ম তৎ কৰ্ম্ম ৱা কৰিষ্যাম ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদনুক্ত্ৱা যুষ্মাকম্ ইদং কথনীযং প্রভোরিচ্ছাতো ৱযং যদি জীৱামস্তর্হ্যেতৎ কর্ম্ম তৎ কর্ম্ম ৱা করিষ্যাম ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒနုက္တွာ ယုၐ္မာကမ် ဣဒံ ကထနီယံ ပြဘောရိစ္ဆာတော ဝယံ ယဒိ ဇီဝါမသ္တရှျေတတ် ကရ္မ္မ တတ် ကရ္မ္မ ဝါ ကရိၐျာမ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:15
10 अन्तरसन्दर्भाः  

yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|


etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|


tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|


kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|


kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhve tādṛśaṁ sarvvaṁ ślāghanaṁ kutsitameva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्