Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 4:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 yuṣmākaṁ madhye samarā raṇaśca kuta utpadyante? yuṣmadaṅgaśibirāśritābhyaḥ sukhecchābhyaḥ kiṁ notpadyanteे?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যুষ্মাকং মধ্যে সমৰা ৰণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিৰাশ্ৰিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যুষ্মাকং মধ্যে সমরা রণশ্চ কুত উৎপদ্যন্তে? যুষ্মদঙ্গশিবিরাশ্রিতাভ্যঃ সুখেচ্ছাভ্যঃ কিং নোৎপদ্যন্তেे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယုၐ္မာကံ မဓျေ သမရာ ရဏၑ္စ ကုတ ဥတ္ပဒျန္တေ? ယုၐ္မဒင်္ဂၑိဗိရာၑြိတာဘျး သုခေစ္ဆာဘျး ကိံ နောတ္ပဒျန္တေे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 4:1
24 अन्तरसन्दर्भाः  

yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|


yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|


yataḥ śārīrikābhilāṣa ātmano viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayorubhayoḥ parasparaṁ virodho vidyate tena yuṣmābhi ryad abhilaṣyate tanna karttavyaṁ|


ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru|


yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|


mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|


kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|


yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|


aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yogyam ācāraṁ na kurvvanto yuṣmadāhvānakārī yathā pavitro 'sti


he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्