Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মদুপৰি পৰিকীৰ্ত্তিতং পৰমং নাম কিং তৈৰেৱ ন নিন্দ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মদুপরি পরিকীর্ত্তিতং পরমং নাম কিং তৈরেৱ ন নিন্দ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မဒုပရိ ပရိကီရ္တ္တိတံ ပရမံ နာမ ကိံ တဲရေဝ န နိန္ဒျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:7
23 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;


tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||


vāraṁ vāraṁ bhajanabhavaneṣu tebhyo daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrodhād unmattaḥ san videśīyanagarāṇi yāvat tān tāḍitavān|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|


yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅkte tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|


sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्