Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু স দোষমাৰোপযন্ তেভ্যঃ কথযতি, যথা, "পৰমেশ্ৱৰ ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্ৰাযেলৱংশেন যিহূদাৱংশেন চ সাৰ্দ্ধম্ একং নৱীনং নিযমং স্থিৰীকৰিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু স দোষমারোপযন্ তেভ্যঃ কথযতি, যথা, "পরমেশ্ৱর ইদং ভাষতে পশ্য যস্মিন্ সমযেঽহম্ ইস্রাযেলৱংশেন যিহূদাৱংশেন চ সার্দ্ধম্ একং নৱীনং নিযমং স্থিরীকরিষ্যাম্যেতাদৃশঃ সময আযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု သ ဒေါၐမာရောပယန် တေဘျး ကထယတိ, ယထာ, "ပရမေၑွရ ဣဒံ ဘာၐတေ ပၑျ ယသ္မိန် သမယေ'ဟမ် ဣသြာယေလဝံၑေန ယိဟူဒါဝံၑေန စ သာရ္ဒ္ဓမ် ဧကံ နဝီနံ နိယမံ သ္ထိရီကရိၐျာမျေတာဒၖၑး သမယ အာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu sa dOSamArOpayan tEbhyaH kathayati, yathA, "paramEzvara idaM bhASatE pazya yasmin samayE'ham isrAyElavaMzEna yihUdAvaMzEna ca sArddham EkaM navInaM niyamaM sthirIkariSyAmyEtAdRzaH samaya AyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:8
25 अन्तरसन्दर्भाः  

yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|


tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamekaṁ draṣṭum vāñchiṣyate kintu na darśiṣyate, īdṛkkāla āyāti|


atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


tato heto rnūtanyāṁ kutvāṁ navīnadrākṣārasaḥ nidhātavyastenobhayasya rakṣā bhavati|


punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|"


anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|


kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्