Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 "parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 "परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 "পৰমেশ ইদং শেপে ন চ তস্মান্নিৱৰ্ত্স্যতে| ৎৱং মল্কীষেদকঃ শ্ৰেণ্যাং যাজকোঽসি সদাতনঃ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 "পরমেশ ইদং শেপে ন চ তস্মান্নিৱর্ত্স্যতে| ৎৱং মল্কীষেদকঃ শ্রেণ্যাং যাজকোঽসি সদাতনঃ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 "ပရမေၑ ဣဒံ ၑေပေ န စ တသ္မာန္နိဝရ္တ္သျတေ၊ တွံ မလ္ကီၐေဒကး ၑြေဏျာံ ယာဇကော'သိ သဒါတနး၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 "paramEza idaM zEpE na ca tasmAnnivartsyatE| tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:22
17 अन्तरसन्दर्भाः  

yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|


atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


te ca bahavo yājakā abhavan yataste mṛtyunā nityasthāyitvāt nivāritāḥ,


anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्