Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 ya ekakṛtvo dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmano'ṁśino jātā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱৰ্গীযৱৰৰসম্ আস্ৱদিতৱন্তঃ পৱিত্ৰস্যাত্মনোঽংশিনো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱর্গীযৱররসম্ আস্ৱদিতৱন্তঃ পৱিত্রস্যাত্মনোঽংশিনো জাতা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယ ဧကကၖတွော ဒီပ္တိမယာ ဘူတွာ သွရ္ဂီယဝရရသမ် အာသွဒိတဝန္တး ပဝိတြသျာတ္မနော'ံၑိနော ဇာတာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ya EkakRtvO dIptimayA bhUtvA svargIyavararasam AsvaditavantaH pavitrasyAtmanO'MzinO jAtA

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:4
38 अन्तरसन्दर्भाः  

tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|


yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|


tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|


tataḥ pitareṇa sārddham āgatāstvakchedino viśvāsino lokā anyadeśīyebhyaḥ pavitra ātmani datte sati


ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?


antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā


kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyate tvamitthaṁ buddhavān;


yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?


yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|


kintu khrīṣṭasya dānaparimāṇānusārād asmākam ekaikasmai viśeṣo varo'dāyi|


prācīnagaṇahastārpaṇasahitena bhaviṣyadvākyena yaddānaṁ tubhyaṁ viśrāṇitaṁ tavāntaḥsthe tasmin dāne śithilamanā mā bhava|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|


he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्