Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 aparaṁ yuṣmākam ekaiko jano yat pratyāśāpūraṇārthaṁ śeṣaṁ yāvat tameva yatnaṁ prakāśayedityaham icchāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যুষ্মাকম্ একৈকো জনো যৎ প্ৰত্যাশাপূৰণাৰ্থং শেষং যাৱৎ তমেৱ যত্নং প্ৰকাশযেদিত্যহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যুষ্মাকম্ একৈকো জনো যৎ প্রত্যাশাপূরণার্থং শেষং যাৱৎ তমেৱ যত্নং প্রকাশযেদিত্যহম্ ইচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယုၐ္မာကမ် ဧကဲကော ဇနော ယတ် ပြတျာၑာပူရဏာရ္ထံ ၑေၐံ ယာဝတ် တမေဝ ယတ္နံ ပြကာၑယေဒိတျဟမ် ဣစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:11
36 अन्तरसन्दर्भाः  

kintu yaḥ kaścit śeṣaṁ yāvad dhairyyamāśrayate, saeva paritrāyiṣyate|


prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma


tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


idānīṁ pratyayaḥ pratyāśā prema ca trīṇyetāni tiṣṭhanti teṣāṁ madhye ca prema śreṣṭhaṁ|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


yato vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahe|


satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|


asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|


vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|


ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


vayaṁ mṛtyum uttīryya jīvanaṁ prāptavantastad bhrātṛṣu premakaraṇāt jānīmaḥ| bhrātari yo na prīyate sa mṛtyau tiṣṭhati|


etena vayaṁ yat satyamatasambandhīyāstat jānīmastasya sākṣāt svāntaḥkaraṇāni sāntvayituṁ śakṣyāmaśca|


yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्